कृदन्तरूपाणि - प्रति + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदीध्यनम्
अनीयर्
प्रतिदीध्यनीयः - प्रतिदीध्यनीया
ण्वुल्
प्रतिदीध्यकः - प्रतिदीध्यिका
तुमुँन्
प्रतिदीध्ययितुम्
तव्य
प्रतिदीध्ययितव्यः - प्रतिदीध्ययितव्या
तृच्
प्रतिदीध्ययिता - प्रतिदीध्ययित्री
ल्यप्
प्रतिदीध्य / प्रतिदीध्य्य
क्तवतुँ
प्रतिदीध्यितवान् - प्रतिदीध्यितवती
क्त
प्रतिदीध्यितः - प्रतिदीध्यिता
शतृँ
प्रतिदीध्ययत् / प्रतिदीध्ययद् - प्रतिदीध्ययन्ती
शानच्
प्रतिदीध्ययमानः - प्रतिदीध्ययमाना
यत्
प्रतिदीध्यः / प्रतिदीध्य्यः - प्रतिदीध्या / प्रतिदीध्य्या
अच्
प्रतिदीध्यः - प्रतिदीध्या
युच्
प्रतिदीध्यना


सनादि प्रत्ययाः

उपसर्गाः