कृदन्तरूपाणि - उप + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदीध्यनम्
अनीयर्
उपदीध्यनीयः - उपदीध्यनीया
ण्वुल्
उपदीध्यकः - उपदीध्यिका
तुमुँन्
उपदीध्ययितुम्
तव्य
उपदीध्ययितव्यः - उपदीध्ययितव्या
तृच्
उपदीध्ययिता - उपदीध्ययित्री
ल्यप्
उपदीध्य / उपदीध्य्य
क्तवतुँ
उपदीध्यितवान् - उपदीध्यितवती
क्त
उपदीध्यितः - उपदीध्यिता
शतृँ
उपदीध्ययत् / उपदीध्ययद् - उपदीध्ययन्ती
शानच्
उपदीध्ययमानः - उपदीध्ययमाना
यत्
उपदीध्यः / उपदीध्य्यः - उपदीध्या / उपदीध्य्या
अच्
उपदीध्यः - उपदीध्या
युच्
उपदीध्यना


सनादि प्रत्ययाः

उपसर्गाः