कृदन्तरूपाणि - परा + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादीध्यनम्
अनीयर्
परादीध्यनीयः - परादीध्यनीया
ण्वुल्
परादीध्यकः - परादीध्यिका
तुमुँन्
परादीध्ययितुम्
तव्य
परादीध्ययितव्यः - परादीध्ययितव्या
तृच्
परादीध्ययिता - परादीध्ययित्री
ल्यप्
परादीध्य / परादीध्य्य
क्तवतुँ
परादीध्यितवान् - परादीध्यितवती
क्त
परादीध्यितः - परादीध्यिता
शतृँ
परादीध्ययत् / परादीध्ययद् - परादीध्ययन्ती
शानच्
परादीध्ययमानः - परादीध्ययमाना
यत्
परादीध्यः / परादीध्य्यः - परादीध्या / परादीध्य्या
अच्
परादीध्यः - परादीध्या
युच्
परादीध्यना


सनादि प्रत्ययाः

उपसर्गाः