कृदन्तरूपाणि - अभि + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदीध्यनम्
अनीयर्
अभिदीध्यनीयः - अभिदीध्यनीया
ण्वुल्
अभिदीध्यकः - अभिदीध्यिका
तुमुँन्
अभिदीध्ययितुम्
तव्य
अभिदीध्ययितव्यः - अभिदीध्ययितव्या
तृच्
अभिदीध्ययिता - अभिदीध्ययित्री
ल्यप्
अभिदीध्य / अभिदीध्य्य
क्तवतुँ
अभिदीध्यितवान् - अभिदीध्यितवती
क्त
अभिदीध्यितः - अभिदीध्यिता
शतृँ
अभिदीध्ययत् / अभिदीध्ययद् - अभिदीध्ययन्ती
शानच्
अभिदीध्ययमानः - अभिदीध्ययमाना
यत्
अभिदीध्यः / अभिदीध्य्यः - अभिदीध्या / अभिदीध्य्या
अच्
अभिदीध्यः - अभिदीध्या
युच्
अभिदीध्यना


सनादि प्रत्ययाः

उपसर्गाः