कृदन्तरूपाणि - अभि + दीधी - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदीध्यनम्
अनीयर्
अभिदीध्यनीयः - अभिदीध्यनीया
ण्वुल्
अभिदीध्यकः - अभिदीध्यिका
तुमुँन्
अभिदीधितुम्
तव्य
अभिदीधितव्यः - अभिदीधितव्या
तृच्
अभिदीधिता - अभिदीधित्री
ल्यप्
अभिदीध्य
क्तवतुँ
अभिदीधितवान् - अभिदीधितवती
क्त
अभिदीधितः - अभिदीधिता
शानच्
अभिदीध्यानः - अभिदीध्याना
यत्
अभिदीध्यः - अभिदीध्या
अच्
अभिदीध्यः - अभिदीध्या
क्तिन्
अभिदीधितिः


सनादि प्रत्ययाः

उपसर्गाः