कृदन्तरूपाणि - अति + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिदीध्यनम्
अनीयर्
अतिदीध्यनीयः - अतिदीध्यनीया
ण्वुल्
अतिदीध्यकः - अतिदीध्यिका
तुमुँन्
अतिदीध्ययितुम्
तव्य
अतिदीध्ययितव्यः - अतिदीध्ययितव्या
तृच्
अतिदीध्ययिता - अतिदीध्ययित्री
ल्यप्
अतिदीध्य / अतिदीध्य्य
क्तवतुँ
अतिदीध्यितवान् - अतिदीध्यितवती
क्त
अतिदीध्यितः - अतिदीध्यिता
शतृँ
अतिदीध्ययत् / अतिदीध्ययद् - अतिदीध्ययन्ती
शानच्
अतिदीध्ययमानः - अतिदीध्ययमाना
यत्
अतिदीध्यः / अतिदीध्य्यः - अतिदीध्या / अतिदीध्य्या
अच्
अतिदीध्यः - अतिदीध्या
युच्
अतिदीध्यना


सनादि प्रत्ययाः

उपसर्गाः