कृदन्तरूपाणि - अव + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदीध्यनम्
अनीयर्
अवदीध्यनीयः - अवदीध्यनीया
ण्वुल्
अवदीध्यकः - अवदीध्यिका
तुमुँन्
अवदीध्ययितुम्
तव्य
अवदीध्ययितव्यः - अवदीध्ययितव्या
तृच्
अवदीध्ययिता - अवदीध्ययित्री
ल्यप्
अवदीध्य / अवदीध्य्य
क्तवतुँ
अवदीध्यितवान् - अवदीध्यितवती
क्त
अवदीध्यितः - अवदीध्यिता
शतृँ
अवदीध्ययत् / अवदीध्ययद् - अवदीध्ययन्ती
शानच्
अवदीध्ययमानः - अवदीध्ययमाना
यत्
अवदीध्यः / अवदीध्य्यः - अवदीध्या / अवदीध्य्या
अच्
अवदीध्यः - अवदीध्या
युच्
अवदीध्यना


सनादि प्रत्ययाः

उपसर्गाः