कृदन्तरूपाणि - अपि + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदीध्यनम्
अनीयर्
अपिदीध्यनीयः - अपिदीध्यनीया
ण्वुल्
अपिदीध्यकः - अपिदीध्यिका
तुमुँन्
अपिदीध्ययितुम्
तव्य
अपिदीध्ययितव्यः - अपिदीध्ययितव्या
तृच्
अपिदीध्ययिता - अपिदीध्ययित्री
ल्यप्
अपिदीध्य / अपिदीध्य्य
क्तवतुँ
अपिदीध्यितवान् - अपिदीध्यितवती
क्त
अपिदीध्यितः - अपिदीध्यिता
शतृँ
अपिदीध्ययत् / अपिदीध्ययद् - अपिदीध्ययन्ती
शानच्
अपिदीध्ययमानः - अपिदीध्ययमाना
यत्
अपिदीध्यः / अपिदीध्य्यः - अपिदीध्या / अपिदीध्य्या
अच्
अपिदीध्यः - अपिदीध्या
युच्
अपिदीध्यना


सनादि प्रत्ययाः

उपसर्गाः