कृदन्तरूपाणि - प्र + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदीध्यनम्
अनीयर्
प्रदीध्यनीयः - प्रदीध्यनीया
ण्वुल्
प्रदीध्यकः - प्रदीध्यिका
तुमुँन्
प्रदीध्ययितुम्
तव्य
प्रदीध्ययितव्यः - प्रदीध्ययितव्या
तृच्
प्रदीध्ययिता - प्रदीध्ययित्री
ल्यप्
प्रदीध्य / प्रदीध्य्य
क्तवतुँ
प्रदीध्यितवान् - प्रदीध्यितवती
क्त
प्रदीध्यितः - प्रदीध्यिता
शतृँ
प्रदीध्ययत् / प्रदीध्ययद् - प्रदीध्ययन्ती
शानच्
प्रदीध्ययमानः - प्रदीध्ययमाना
यत्
प्रदीध्यः / प्रदीध्य्यः - प्रदीध्या / प्रदीध्य्या
अच्
प्रदीध्यः - प्रदीध्या
युच्
प्रदीध्यना


सनादि प्रत्ययाः

उपसर्गाः