कृदन्तरूपाणि - वि + दीधी + सन् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिदीधिषणम्
अनीयर्
विदिदीधिषणीयः - विदिदीधिषणीया
ण्वुल्
विदिदीधिषकः - विदिदीधिषिका
तुमुँन्
विदिदीधिषितुम्
तव्य
विदिदीधिषितव्यः - विदिदीधिषितव्या
तृच्
विदिदीधिषिता - विदिदीधिषित्री
ल्यप्
विदिदीधिष्य
क्तवतुँ
विदिदीधिषितवान् - विदिदीधिषितवती
क्त
विदिदीधिषितः - विदिदीधिषिता
शानच्
विदिदीधिषमाणः - विदिदीधिषमाणा
यत्
विदिदीधिष्यः - विदिदीधिष्या
अच्
विदिदीधिषः - विदिदीधिषा
घञ्
विदिदीधिषः
विदिदीधिषा


सनादि प्रत्ययाः

उपसर्गाः