कृदन्तरूपाणि - सम् + दीधी + सन् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिदीधिषणम् / संदिदीधिषणम्
अनीयर्
सन्दिदीधिषणीयः / संदिदीधिषणीयः - सन्दिदीधिषणीया / संदिदीधिषणीया
ण्वुल्
सन्दिदीधिषकः / संदिदीधिषकः - सन्दिदीधिषिका / संदिदीधिषिका
तुमुँन्
सन्दिदीधिषितुम् / संदिदीधिषितुम्
तव्य
सन्दिदीधिषितव्यः / संदिदीधिषितव्यः - सन्दिदीधिषितव्या / संदिदीधिषितव्या
तृच्
सन्दिदीधिषिता / संदिदीधिषिता - सन्दिदीधिषित्री / संदिदीधिषित्री
ल्यप्
सन्दिदीधिष्य / संदिदीधिष्य
क्तवतुँ
सन्दिदीधिषितवान् / संदिदीधिषितवान् - सन्दिदीधिषितवती / संदिदीधिषितवती
क्त
सन्दिदीधिषितः / संदिदीधिषितः - सन्दिदीधिषिता / संदिदीधिषिता
शानच्
सन्दिदीधिषमाणः / संदिदीधिषमाणः - सन्दिदीधिषमाणा / संदिदीधिषमाणा
यत्
सन्दिदीधिष्यः / संदिदीधिष्यः - सन्दिदीधिष्या / संदिदीधिष्या
अच्
सन्दिदीधिषः / संदिदीधिषः - सन्दिदीधिषा - संदिदीधिषा
घञ्
सन्दिदीधिषः / संदिदीधिषः
सन्दिदीधिषा / संदिदीधिषा


सनादि प्रत्ययाः

उपसर्गाः