कृदन्तरूपाणि - सम् + दीधी - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दीध्यनम् / संदीध्यनम्
अनीयर्
सन्दीध्यनीयः / संदीध्यनीयः - सन्दीध्यनीया / संदीध्यनीया
ण्वुल्
सन्दीध्यकः / संदीध्यकः - सन्दीध्यिका / संदीध्यिका
तुमुँन्
सन्दीधितुम् / संदीधितुम्
तव्य
सन्दीधितव्यः / संदीधितव्यः - सन्दीधितव्या / संदीधितव्या
तृच्
सन्दीधिता / संदीधिता - सन्दीधित्री / संदीधित्री
ल्यप्
सन्दीध्य / संदीध्य
क्तवतुँ
सन्दीधितवान् / संदीधितवान् - सन्दीधितवती / संदीधितवती
क्त
सन्दीधितः / संदीधितः - सन्दीधिता / संदीधिता
शानच्
सन्दीध्यानः / संदीध्यानः - सन्दीध्याना / संदीध्याना
यत्
सन्दीध्यः / संदीध्यः - सन्दीध्या / संदीध्या
अच्
सन्दीध्यः / संदीध्यः - सन्दीध्या - संदीध्या
क्तिन्
सन्दीधितिः / संदीधितिः


सनादि प्रत्ययाः

उपसर्गाः