कृदन्तरूपाणि - सम् + दीधी + णिच्+सन् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिदीध्ययिषणम् / संदिदीध्ययिषणम्
अनीयर्
सन्दिदीध्ययिषणीयः / संदिदीध्ययिषणीयः - सन्दिदीध्ययिषणीया / संदिदीध्ययिषणीया
ण्वुल्
सन्दिदीध्ययिषकः / संदिदीध्ययिषकः - सन्दिदीध्ययिषिका / संदिदीध्ययिषिका
तुमुँन्
सन्दिदीध्ययिषितुम् / संदिदीध्ययिषितुम्
तव्य
सन्दिदीध्ययिषितव्यः / संदिदीध्ययिषितव्यः - सन्दिदीध्ययिषितव्या / संदिदीध्ययिषितव्या
तृच्
सन्दिदीध्ययिषिता / संदिदीध्ययिषिता - सन्दिदीध्ययिषित्री / संदिदीध्ययिषित्री
ल्यप्
सन्दिदीध्ययिष्य / संदिदीध्ययिष्य
क्तवतुँ
सन्दिदीध्ययिषितवान् / संदिदीध्ययिषितवान् - सन्दिदीध्ययिषितवती / संदिदीध्ययिषितवती
क्त
सन्दिदीध्ययिषितः / संदिदीध्ययिषितः - सन्दिदीध्ययिषिता / संदिदीध्ययिषिता
शतृँ
सन्दिदीध्ययिषत् / सन्दिदीध्ययिषद् / संदिदीध्ययिषत् / संदिदीध्ययिषद् - सन्दिदीध्ययिषन्ती / संदिदीध्ययिषन्ती
शानच्
सन्दिदीध्ययिषमाणः / संदिदीध्ययिषमाणः - सन्दिदीध्ययिषमाणा / संदिदीध्ययिषमाणा
यत्
सन्दिदीध्ययिष्यः / संदिदीध्ययिष्यः - सन्दिदीध्ययिष्या / संदिदीध्ययिष्या
अच्
सन्दिदीध्ययिषः / संदिदीध्ययिषः - सन्दिदीध्ययिषा - संदिदीध्ययिषा
घञ्
सन्दिदीध्ययिषः / संदिदीध्ययिषः
सन्दिदीध्ययिषा / संदिदीध्ययिषा


सनादि प्रत्ययाः

उपसर्गाः