कृदन्तरूपाणि - निर् + दीधी + णिच्+सन् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदीध्ययिषणम्
अनीयर्
निर्दिदीध्ययिषणीयः - निर्दिदीध्ययिषणीया
ण्वुल्
निर्दिदीध्ययिषकः - निर्दिदीध्ययिषिका
तुमुँन्
निर्दिदीध्ययिषितुम्
तव्य
निर्दिदीध्ययिषितव्यः - निर्दिदीध्ययिषितव्या
तृच्
निर्दिदीध्ययिषिता - निर्दिदीध्ययिषित्री
ल्यप्
निर्दिदीध्ययिष्य
क्तवतुँ
निर्दिदीध्ययिषितवान् - निर्दिदीध्ययिषितवती
क्त
निर्दिदीध्ययिषितः - निर्दिदीध्ययिषिता
शतृँ
निर्दिदीध्ययिषत् / निर्दिदीध्ययिषद् - निर्दिदीध्ययिषन्ती
शानच्
निर्दिदीध्ययिषमाणः - निर्दिदीध्ययिषमाणा
यत्
निर्दिदीध्ययिष्यः - निर्दिदीध्ययिष्या
अच्
निर्दिदीध्ययिषः - निर्दिदीध्ययिषा
घञ्
निर्दिदीध्ययिषः
निर्दिदीध्ययिषा


सनादि प्रत्ययाः

उपसर्गाः