कृदन्तरूपाणि - दीधी + सन् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदीधिषणम्
अनीयर्
दिदीधिषणीयः - दिदीधिषणीया
ण्वुल्
दिदीधिषकः - दिदीधिषिका
तुमुँन्
दिदीधिषितुम्
तव्य
दिदीधिषितव्यः - दिदीधिषितव्या
तृच्
दिदीधिषिता - दिदीधिषित्री
क्त्वा
दिदीधिषित्वा
क्तवतुँ
दिदीधिषितवान् - दिदीधिषितवती
क्त
दिदीधिषितः - दिदीधिषिता
शानच्
दिदीधिषमाणः - दिदीधिषमाणा
यत्
दिदीधिष्यः - दिदीधिष्या
अच्
दिदीधिषः - दिदीधिषा
घञ्
दिदीधिषः
दिदीधिषा


सनादि प्रत्ययाः

उपसर्गाः