कृदन्तरूपाणि - क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्रोधनम्
अनीयर्
क्रोधनीयः - क्रोधनीया
ण्वुल्
क्रोधकः - क्रोधिका
तुमुँन्
क्रोद्धुम्
तव्य
क्रोद्धव्यः - क्रोद्धव्या
तृच्
क्रोद्धा - क्रोद्ध्री
क्त्वा
क्रुद्ध्वा
क्तवतुँ
क्रुद्धवान् - क्रुद्धवती
क्त
क्रुद्धः - क्रुद्धा
शतृँ
क्रुध्यन् - क्रुध्यन्ती
ण्यत्
क्रोध्यः - क्रोध्या
अच्
क्रोधः - क्रोधा
घञ्
क्रोधः
क्तिन्
क्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः