कृदन्तरूपाणि - नि + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्रोधनम्
अनीयर्
निक्रोधनीयः - निक्रोधनीया
ण्वुल्
निक्रोधकः - निक्रोधिका
तुमुँन्
निक्रोद्धुम्
तव्य
निक्रोद्धव्यः - निक्रोद्धव्या
तृच्
निक्रोद्धा - निक्रोद्ध्री
ल्यप्
निक्रुध्य
क्तवतुँ
निक्रुद्धवान् - निक्रुद्धवती
क्त
निक्रुद्धः - निक्रुद्धा
शतृँ
निक्रुध्यन् - निक्रुध्यन्ती
ण्यत्
निक्रोध्यः - निक्रोध्या
घञ्
निक्रोधः
निक्रुधः - निक्रुधा
क्तिन्
निक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः