कृदन्तरूपाणि - अनु + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुक्रोधनम्
अनीयर्
अनुक्रोधनीयः - अनुक्रोधनीया
ण्वुल्
अनुक्रोधकः - अनुक्रोधिका
तुमुँन्
अनुक्रोद्धुम्
तव्य
अनुक्रोद्धव्यः - अनुक्रोद्धव्या
तृच्
अनुक्रोद्धा - अनुक्रोद्ध्री
ल्यप्
अनुक्रुध्य
क्तवतुँ
अनुक्रुद्धवान् - अनुक्रुद्धवती
क्त
अनुक्रुद्धः - अनुक्रुद्धा
शतृँ
अनुक्रुध्यन् - अनुक्रुध्यन्ती
ण्यत्
अनुक्रोध्यः - अनुक्रोध्या
घञ्
अनुक्रोधः
अनुक्रुधः - अनुक्रुधा
क्तिन्
अनुक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः