कृदन्तरूपाणि - अभि + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्रोधनम्
अनीयर्
अभिक्रोधनीयः - अभिक्रोधनीया
ण्वुल्
अभिक्रोधकः - अभिक्रोधिका
तुमुँन्
अभिक्रोद्धुम्
तव्य
अभिक्रोद्धव्यः - अभिक्रोद्धव्या
तृच्
अभिक्रोद्धा - अभिक्रोद्ध्री
ल्यप्
अभिक्रुध्य
क्तवतुँ
अभिक्रुद्धवान् - अभिक्रुद्धवती
क्त
अभिक्रुद्धः - अभिक्रुद्धा
शतृँ
अभिक्रुध्यन् - अभिक्रुध्यन्ती
ण्यत्
अभिक्रोध्यः - अभिक्रोध्या
घञ्
अभिक्रोधः
अभिक्रुधः - अभिक्रुधा
क्तिन्
अभिक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः