कृदन्तरूपाणि - वि + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्रोधनम्
अनीयर्
विक्रोधनीयः - विक्रोधनीया
ण्वुल्
विक्रोधकः - विक्रोधिका
तुमुँन्
विक्रोद्धुम्
तव्य
विक्रोद्धव्यः - विक्रोद्धव्या
तृच्
विक्रोद्धा - विक्रोद्ध्री
ल्यप्
विक्रुध्य
क्तवतुँ
विक्रुद्धवान् - विक्रुद्धवती
क्त
विक्रुद्धः - विक्रुद्धा
शतृँ
विक्रुध्यन् - विक्रुध्यन्ती
ण्यत्
विक्रोध्यः - विक्रोध्या
घञ्
विक्रोधः
विक्रुधः - विक्रुधा
क्तिन्
विक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः