कृदन्तरूपाणि - उत् + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्क्रोधनम्
अनीयर्
उत्क्रोधनीयः - उत्क्रोधनीया
ण्वुल्
उत्क्रोधकः - उत्क्रोधिका
तुमुँन्
उत्क्रोद्धुम्
तव्य
उत्क्रोद्धव्यः - उत्क्रोद्धव्या
तृच्
उत्क्रोद्धा - उत्क्रोद्ध्री
ल्यप्
उत्क्रुध्य
क्तवतुँ
उत्क्रुद्धवान् - उत्क्रुद्धवती
क्त
उत्क्रुद्धः - उत्क्रुद्धा
शतृँ
उत्क्रुध्यन् - उत्क्रुध्यन्ती
ण्यत्
उत्क्रोध्यः - उत्क्रोध्या
घञ्
उत्क्रोधः
उत्क्रुधः - उत्क्रुधा
क्तिन्
उत्क्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः