कृदन्तरूपाणि - अव + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्रोधनम्
अनीयर्
अवक्रोधनीयः - अवक्रोधनीया
ण्वुल्
अवक्रोधकः - अवक्रोधिका
तुमुँन्
अवक्रोद्धुम्
तव्य
अवक्रोद्धव्यः - अवक्रोद्धव्या
तृच्
अवक्रोद्धा - अवक्रोद्ध्री
ल्यप्
अवक्रुध्य
क्तवतुँ
अवक्रुद्धवान् - अवक्रुद्धवती
क्त
अवक्रुद्धः - अवक्रुद्धा
शतृँ
अवक्रुध्यन् - अवक्रुध्यन्ती
ण्यत्
अवक्रोध्यः - अवक्रोध्या
घञ्
अवक्रोधः
अवक्रुधः - अवक्रुधा
क्तिन्
अवक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः