कृदन्तरूपाणि - आङ् + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्रोधनम्
अनीयर्
आक्रोधनीयः - आक्रोधनीया
ण्वुल्
आक्रोधकः - आक्रोधिका
तुमुँन्
आक्रोद्धुम्
तव्य
आक्रोद्धव्यः - आक्रोद्धव्या
तृच्
आक्रोद्धा - आक्रोद्ध्री
ल्यप्
आक्रुध्य
क्तवतुँ
आक्रुद्धवान् - आक्रुद्धवती
क्त
आक्रुद्धः - आक्रुद्धा
शतृँ
आक्रुध्यन् - आक्रुध्यन्ती
ण्यत्
आक्रोध्यः - आक्रोध्या
घञ्
आक्रोधः
आक्रुधः - आक्रुधा
क्तिन्
आक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः