कृदन्तरूपाणि - परा + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्रोधनम्
अनीयर्
पराक्रोधनीयः - पराक्रोधनीया
ण्वुल्
पराक्रोधकः - पराक्रोधिका
तुमुँन्
पराक्रोद्धुम्
तव्य
पराक्रोद्धव्यः - पराक्रोद्धव्या
तृच्
पराक्रोद्धा - पराक्रोद्ध्री
ल्यप्
पराक्रुध्य
क्तवतुँ
पराक्रुद्धवान् - पराक्रुद्धवती
क्त
पराक्रुद्धः - पराक्रुद्धा
शतृँ
पराक्रुध्यन् - पराक्रुध्यन्ती
ण्यत्
पराक्रोध्यः - पराक्रोध्या
घञ्
पराक्रोधः
पराक्रुधः - पराक्रुधा
क्तिन्
पराक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः