कृदन्तरूपाणि - सम् + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्रोधनम् / संक्रोधनम्
अनीयर्
सङ्क्रोधनीयः / संक्रोधनीयः - सङ्क्रोधनीया / संक्रोधनीया
ण्वुल्
सङ्क्रोधकः / संक्रोधकः - सङ्क्रोधिका / संक्रोधिका
तुमुँन्
सङ्क्रोद्धुम् / संक्रोद्धुम्
तव्य
सङ्क्रोद्धव्यः / संक्रोद्धव्यः - सङ्क्रोद्धव्या / संक्रोद्धव्या
तृच्
सङ्क्रोद्धा / संक्रोद्धा - सङ्क्रोद्ध्री / संक्रोद्ध्री
ल्यप्
सङ्क्रुध्य / संक्रुध्य
क्तवतुँ
सङ्क्रुद्धवान् / संक्रुद्धवान् - सङ्क्रुद्धवती / संक्रुद्धवती
क्त
सङ्क्रुद्धः / संक्रुद्धः - सङ्क्रुद्धा / संक्रुद्धा
शतृँ
सङ्क्रुध्यन् / संक्रुध्यन् - सङ्क्रुध्यन्ती / संक्रुध्यन्ती
ण्यत्
सङ्क्रोध्यः / संक्रोध्यः - सङ्क्रोध्या / संक्रोध्या
घञ्
सङ्क्रोधः / संक्रोधः
सङ्क्रुधः / संक्रुधः - सङ्क्रुधा / संक्रुधा
क्तिन्
सङ्क्रुद्धिः / संक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः