कृदन्तरूपाणि - परि + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्रोधनम्
अनीयर्
परिक्रोधनीयः - परिक्रोधनीया
ण्वुल्
परिक्रोधकः - परिक्रोधिका
तुमुँन्
परिक्रोद्धुम्
तव्य
परिक्रोद्धव्यः - परिक्रोद्धव्या
तृच्
परिक्रोद्धा - परिक्रोद्ध्री
ल्यप्
परिक्रुध्य
क्तवतुँ
परिक्रुद्धवान् - परिक्रुद्धवती
क्त
परिक्रुद्धः - परिक्रुद्धा
शतृँ
परिक्रुध्यन् - परिक्रुध्यन्ती
ण्यत्
परिक्रोध्यः - परिक्रोध्या
घञ्
परिक्रोधः
परिक्रुधः - परिक्रुधा
क्तिन्
परिक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः