कृदन्तरूपाणि - निस् + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्रोधनम्
अनीयर्
निष्क्रोधनीयः - निष्क्रोधनीया
ण्वुल्
निष्क्रोधकः - निष्क्रोधिका
तुमुँन्
निष्क्रोद्धुम्
तव्य
निष्क्रोद्धव्यः - निष्क्रोद्धव्या
तृच्
निष्क्रोद्धा - निष्क्रोद्ध्री
ल्यप्
निष्क्रुध्य
क्तवतुँ
निष्क्रुद्धवान् - निष्क्रुद्धवती
क्त
निष्क्रुद्धः - निष्क्रुद्धा
शतृँ
निष्क्रुध्यन् - निष्क्रुध्यन्ती
ण्यत्
निष्क्रोध्यः - निष्क्रोध्या
घञ्
निष्क्रोधः
निष्क्रुधः - निष्क्रुधा
क्तिन्
निष्क्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः