कृदन्तरूपाणि - उप + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपक्रोधनम्
अनीयर्
उपक्रोधनीयः - उपक्रोधनीया
ण्वुल्
उपक्रोधकः - उपक्रोधिका
तुमुँन्
उपक्रोद्धुम्
तव्य
उपक्रोद्धव्यः - उपक्रोद्धव्या
तृच्
उपक्रोद्धा - उपक्रोद्ध्री
ल्यप्
उपक्रुध्य
क्तवतुँ
उपक्रुद्धवान् - उपक्रुद्धवती
क्त
उपक्रुद्धः - उपक्रुद्धा
शतृँ
उपक्रुध्यन् - उपक्रुध्यन्ती
ण्यत्
उपक्रोध्यः - उपक्रोध्या
घञ्
उपक्रोधः
उपक्रुधः - उपक्रुधा
क्तिन्
उपक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः