कृदन्तरूपाणि - दुर् + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्रोधनम्
अनीयर्
दुष्क्रोधनीयः - दुष्क्रोधनीया
ण्वुल्
दुष्क्रोधकः - दुष्क्रोधिका
तुमुँन्
दुष्क्रोद्धुम्
तव्य
दुष्क्रोद्धव्यः - दुष्क्रोद्धव्या
तृच्
दुष्क्रोद्धा - दुष्क्रोद्ध्री
ल्यप्
दुष्क्रुध्य
क्तवतुँ
दुष्क्रुद्धवान् - दुष्क्रुद्धवती
क्त
दुष्क्रुद्धः - दुष्क्रुद्धा
शतृँ
दुष्क्रुध्यन् - दुष्क्रुध्यन्ती
ण्यत्
दुष्क्रोध्यः - दुष्क्रोध्या
घञ्
दुष्क्रोधः
दुष्क्रुधः - दुष्क्रुधा
क्तिन्
दुष्क्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः