कृदन्तरूपाणि - प्रति + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्रोधनम्
अनीयर्
प्रतिक्रोधनीयः - प्रतिक्रोधनीया
ण्वुल्
प्रतिक्रोधकः - प्रतिक्रोधिका
तुमुँन्
प्रतिक्रोद्धुम्
तव्य
प्रतिक्रोद्धव्यः - प्रतिक्रोद्धव्या
तृच्
प्रतिक्रोद्धा - प्रतिक्रोद्ध्री
ल्यप्
प्रतिक्रुध्य
क्तवतुँ
प्रतिक्रुद्धवान् - प्रतिक्रुद्धवती
क्त
प्रतिक्रुद्धः - प्रतिक्रुद्धा
शतृँ
प्रतिक्रुध्यन् - प्रतिक्रुध्यन्ती
ण्यत्
प्रतिक्रोध्यः - प्रतिक्रोध्या
घञ्
प्रतिक्रोधः
प्रतिक्रुधः - प्रतिक्रुधा
क्तिन्
प्रतिक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः