कृदन्तरूपाणि - अभि + सम् + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसङ्क्रोधनम् / अभिसंक्रोधनम्
अनीयर्
अभिसङ्क्रोधनीयः / अभिसंक्रोधनीयः - अभिसङ्क्रोधनीया / अभिसंक्रोधनीया
ण्वुल्
अभिसङ्क्रोधकः / अभिसंक्रोधकः - अभिसङ्क्रोधिका / अभिसंक्रोधिका
तुमुँन्
अभिसङ्क्रोद्धुम् / अभिसंक्रोद्धुम्
तव्य
अभिसङ्क्रोद्धव्यः / अभिसंक्रोद्धव्यः - अभिसङ्क्रोद्धव्या / अभिसंक्रोद्धव्या
तृच्
अभिसङ्क्रोद्धा / अभिसंक्रोद्धा - अभिसङ्क्रोद्ध्री / अभिसंक्रोद्ध्री
ल्यप्
अभिसङ्क्रुध्य / अभिसंक्रुध्य
क्तवतुँ
अभिसङ्क्रुद्धवान् / अभिसंक्रुद्धवान् - अभिसङ्क्रुद्धवती / अभिसंक्रुद्धवती
क्त
अभिसङ्क्रुद्धः / अभिसंक्रुद्धः - अभिसङ्क्रुद्धा / अभिसंक्रुद्धा
शतृँ
अभिसङ्क्रुध्यन् / अभिसंक्रुध्यन् - अभिसङ्क्रुध्यन्ती / अभिसंक्रुध्यन्ती
ण्यत्
अभिसङ्क्रोध्यः / अभिसंक्रोध्यः - अभिसङ्क्रोध्या / अभिसंक्रोध्या
घञ्
अभिसङ्क्रोधः / अभिसंक्रोधः
अभिसङ्क्रुधः / अभिसंक्रुधः - अभिसङ्क्रुधा / अभिसंक्रुधा
क्तिन्
अभिसङ्क्रुद्धिः / अभिसंक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः