कृदन्तरूपाणि - अप + क्रुध् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपक्रोधनम्
अनीयर्
अपक्रोधनीयः - अपक्रोधनीया
ण्वुल्
अपक्रोधकः - अपक्रोधिका
तुमुँन्
अपक्रोद्धुम्
तव्य
अपक्रोद्धव्यः - अपक्रोद्धव्या
तृच्
अपक्रोद्धा - अपक्रोद्ध्री
ल्यप्
अपक्रुध्य
क्तवतुँ
अपक्रुद्धवान् - अपक्रुद्धवती
क्त
अपक्रुद्धः - अपक्रुद्धा
शतृँ
अपक्रुध्यन् - अपक्रुध्यन्ती
ण्यत्
अपक्रोध्यः - अपक्रोध्या
घञ्
अपक्रोधः
अपक्रुधः - अपक्रुधा
क्तिन्
अपक्रुद्धिः


सनादि प्रत्ययाः

उपसर्गाः