कृदन्तरूपाणि - क्रुध् + यङ्लुक् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोक्रोधनम्
अनीयर्
चोक्रोधनीयः - चोक्रोधनीया
ण्वुल्
चोक्रोधकः - चोक्रोधिका
तुमुँन्
चोक्रोधितुम्
तव्य
चोक्रोधितव्यः - चोक्रोधितव्या
तृच्
चोक्रोधिता - चोक्रोधित्री
क्त्वा
चोक्रुधित्वा / चोक्रोधित्वा
क्तवतुँ
चोक्रोधितवान् / चोक्रुधितवान् - चोक्रोधितवती / चोक्रुधितवती
क्त
चोक्रोधितः / चोक्रुधितः - चोक्रोधिता / चोक्रुधिता
शतृँ
चोक्रुधन् - चोक्रुधती
ण्यत्
चोक्रोध्यः - चोक्रोध्या
घञ्
चोक्रोधः
चोक्रुधः - चोक्रुधा
चोक्रोधा


सनादि प्रत्ययाः

उपसर्गाः