कृदन्तरूपाणि - क्रुध् + सन् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्रुत्सनम्
अनीयर्
चुक्रुत्सनीयः - चुक्रुत्सनीया
ण्वुल्
चुक्रुत्सकः - चुक्रुत्सिका
तुमुँन्
चुक्रुत्सितुम्
तव्य
चुक्रुत्सितव्यः - चुक्रुत्सितव्या
तृच्
चुक्रुत्सिता - चुक्रुत्सित्री
क्त्वा
चुक्रुत्सित्वा
क्तवतुँ
चुक्रुत्सितवान् - चुक्रुत्सितवती
क्त
चुक्रुत्सितः - चुक्रुत्सिता
शतृँ
चुक्रुत्सन् - चुक्रुत्सन्ती
यत्
चुक्रुत्स्यः - चुक्रुत्स्या
अच्
चुक्रुत्सः - चुक्रुत्सा
घञ्
चुक्रुत्सः
चुक्रुत्सा


सनादि प्रत्ययाः

उपसर्गाः