कृदन्तरूपाणि - क्रुध् + णिच् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्रोधनम्
अनीयर्
क्रोधनीयः - क्रोधनीया
ण्वुल्
क्रोधकः - क्रोधिका
तुमुँन्
क्रोधयितुम्
तव्य
क्रोधयितव्यः - क्रोधयितव्या
तृच्
क्रोधयिता - क्रोधयित्री
क्त्वा
क्रोधयित्वा
क्तवतुँ
क्रोधितवान् - क्रोधितवती
क्त
क्रोधितः - क्रोधिता
शतृँ
क्रोधयन् - क्रोधयन्ती
शानच्
क्रोधयमानः - क्रोधयमाना
यत्
क्रोध्यः - क्रोध्या
अच्
क्रोधः - क्रोधा
युच्
क्रोधना


सनादि प्रत्ययाः

उपसर्गाः