कृदन्तरूपाणि - क्रुध् + यङ् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोक्रुधनम्
अनीयर्
चोक्रुधनीयः - चोक्रुधनीया
ण्वुल्
चोक्रुधकः - चोक्रुधिका
तुमुँन्
चोक्रुधितुम्
तव्य
चोक्रुधितव्यः - चोक्रुधितव्या
तृच्
चोक्रुधिता - चोक्रुधित्री
क्त्वा
चोक्रुधित्वा
क्तवतुँ
चोक्रुधितवान् - चोक्रुधितवती
क्त
चोक्रुधितः - चोक्रुधिता
शानच्
चोक्रुध्यमानः - चोक्रुध्यमाना
यत्
चोक्रुध्यः - चोक्रुध्या
घञ्
चोक्रुधः
चोक्रुधा


सनादि प्रत्ययाः

उपसर्गाः