कृदन्तरूपाणि - क्रुध् + णिच्+सन् - क्रुधँ क्रोधे कोपे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्रोधयिषणम्
अनीयर्
चुक्रोधयिषणीयः - चुक्रोधयिषणीया
ण्वुल्
चुक्रोधयिषकः - चुक्रोधयिषिका
तुमुँन्
चुक्रोधयिषितुम्
तव्य
चुक्रोधयिषितव्यः - चुक्रोधयिषितव्या
तृच्
चुक्रोधयिषिता - चुक्रोधयिषित्री
क्त्वा
चुक्रोधयिषित्वा
क्तवतुँ
चुक्रोधयिषितवान् - चुक्रोधयिषितवती
क्त
चुक्रोधयिषितः - चुक्रोधयिषिता
शतृँ
चुक्रोधयिषन् - चुक्रोधयिषन्ती
शानच्
चुक्रोधयिषमाणः - चुक्रोधयिषमाणा
यत्
चुक्रोधयिष्यः - चुक्रोधयिष्या
अच्
चुक्रोधयिषः - चुक्रोधयिषा
घञ्
चुक्रोधयिषः
चुक्रोधयिषा


सनादि प्रत्ययाः

उपसर्गाः