कृदन्तरूपाणि - अभि + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविविजिषणम्
अनीयर्
अभिविविजिषणीयः - अभिविविजिषणीया
ण्वुल्
अभिविविजिषकः - अभिविविजिषिका
तुमुँन्
अभिविविजिषितुम्
तव्य
अभिविविजिषितव्यः - अभिविविजिषितव्या
तृच्
अभिविविजिषिता - अभिविविजिषित्री
ल्यप्
अभिविविजिष्य
क्तवतुँ
अभिविविजिषितवान् - अभिविविजिषितवती
क्त
अभिविविजिषितः - अभिविविजिषिता
शानच्
अभिविविजिषमाणः - अभिविविजिषमाणा
यत्
अभिविविजिष्यः - अभिविविजिष्या
अच्
अभिविविजिषः - अभिविविजिषा
घञ्
अभिविविजिषः
अभिविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः