कृदन्तरूपाणि - अधि + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिविविजिषणम्
अनीयर्
अधिविविजिषणीयः - अधिविविजिषणीया
ण्वुल्
अधिविविजिषकः - अधिविविजिषिका
तुमुँन्
अधिविविजिषितुम्
तव्य
अधिविविजिषितव्यः - अधिविविजिषितव्या
तृच्
अधिविविजिषिता - अधिविविजिषित्री
ल्यप्
अधिविविजिष्य
क्तवतुँ
अधिविविजिषितवान् - अधिविविजिषितवती
क्त
अधिविविजिषितः - अधिविविजिषिता
शानच्
अधिविविजिषमाणः - अधिविविजिषमाणा
यत्
अधिविविजिष्यः - अधिविविजिष्या
अच्
अधिविविजिषः - अधिविविजिषा
घञ्
अधिविविजिषः
अधिविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः