कृदन्तरूपाणि - निर् + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विविजिषणम्
अनीयर्
निर्विविजिषणीयः - निर्विविजिषणीया
ण्वुल्
निर्विविजिषकः - निर्विविजिषिका
तुमुँन्
निर्विविजिषितुम्
तव्य
निर्विविजिषितव्यः - निर्विविजिषितव्या
तृच्
निर्विविजिषिता - निर्विविजिषित्री
ल्यप्
निर्विविजिष्य
क्तवतुँ
निर्विविजिषितवान् - निर्विविजिषितवती
क्त
निर्विविजिषितः - निर्विविजिषिता
शानच्
निर्विविजिषमाणः - निर्विविजिषमाणा
यत्
निर्विविजिष्यः - निर्विविजिष्या
अच्
निर्विविजिषः - निर्विविजिषा
घञ्
निर्विविजिषः
निर्विविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः