कृदन्तरूपाणि - सम् + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविविजिषणम् / संविविजिषणम्
अनीयर्
सव्ँविविजिषणीयः / संविविजिषणीयः - सव्ँविविजिषणीया / संविविजिषणीया
ण्वुल्
सव्ँविविजिषकः / संविविजिषकः - सव्ँविविजिषिका / संविविजिषिका
तुमुँन्
सव्ँविविजिषितुम् / संविविजिषितुम्
तव्य
सव्ँविविजिषितव्यः / संविविजिषितव्यः - सव्ँविविजिषितव्या / संविविजिषितव्या
तृच्
सव्ँविविजिषिता / संविविजिषिता - सव्ँविविजिषित्री / संविविजिषित्री
ल्यप्
सव्ँविविजिष्य / संविविजिष्य
क्तवतुँ
सव्ँविविजिषितवान् / संविविजिषितवान् - सव्ँविविजिषितवती / संविविजिषितवती
क्त
सव्ँविविजिषितः / संविविजिषितः - सव्ँविविजिषिता / संविविजिषिता
शानच्
सव्ँविविजिषमाणः / संविविजिषमाणः - सव्ँविविजिषमाणा / संविविजिषमाणा
यत्
सव्ँविविजिष्यः / संविविजिष्यः - सव्ँविविजिष्या / संविविजिष्या
अच्
सव्ँविविजिषः / संविविजिषः - सव्ँविविजिषा - संविविजिषा
घञ्
सव्ँविविजिषः / संविविजिषः
सव्ँविविजिषा / संविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः