कृदन्तरूपाणि - परा + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविविजिषणम्
अनीयर्
पराविविजिषणीयः - पराविविजिषणीया
ण्वुल्
पराविविजिषकः - पराविविजिषिका
तुमुँन्
पराविविजिषितुम्
तव्य
पराविविजिषितव्यः - पराविविजिषितव्या
तृच्
पराविविजिषिता - पराविविजिषित्री
ल्यप्
पराविविजिष्य
क्तवतुँ
पराविविजिषितवान् - पराविविजिषितवती
क्त
पराविविजिषितः - पराविविजिषिता
शानच्
पराविविजिषमाणः - पराविविजिषमाणा
यत्
पराविविजिष्यः - पराविविजिष्या
अच्
पराविविजिषः - पराविविजिषा
घञ्
पराविविजिषः
पराविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः