कृदन्तरूपाणि - उप + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविविजिषणम्
अनीयर्
उपविविजिषणीयः - उपविविजिषणीया
ण्वुल्
उपविविजिषकः - उपविविजिषिका
तुमुँन्
उपविविजिषितुम्
तव्य
उपविविजिषितव्यः - उपविविजिषितव्या
तृच्
उपविविजिषिता - उपविविजिषित्री
ल्यप्
उपविविजिष्य
क्तवतुँ
उपविविजिषितवान् - उपविविजिषितवती
क्त
उपविविजिषितः - उपविविजिषिता
शानच्
उपविविजिषमाणः - उपविविजिषमाणा
यत्
उपविविजिष्यः - उपविविजिष्या
अच्
उपविविजिषः - उपविविजिषा
घञ्
उपविविजिषः
उपविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः