कृदन्तरूपाणि - उत् + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विविजिषणम्
अनीयर्
उद्विविजिषणीयः - उद्विविजिषणीया
ण्वुल्
उद्विविजिषकः - उद्विविजिषिका
तुमुँन्
उद्विविजिषितुम्
तव्य
उद्विविजिषितव्यः - उद्विविजिषितव्या
तृच्
उद्विविजिषिता - उद्विविजिषित्री
ल्यप्
उद्विविजिष्य
क्तवतुँ
उद्विविजिषितवान् - उद्विविजिषितवती
क्त
उद्विविजिषितः - उद्विविजिषिता
शानच्
उद्विविजिषमाणः - उद्विविजिषमाणा
यत्
उद्विविजिष्यः - उद्विविजिष्या
अच्
उद्विविजिषः - उद्विविजिषा
घञ्
उद्विविजिषः
उद्विविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः