कृदन्तरूपाणि - उत् + विज् + णिच् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेजनम्
अनीयर्
उद्वेजनीयः - उद्वेजनीया
ण्वुल्
उद्वेजकः - उद्वेजिका
तुमुँन्
उद्वेजयितुम्
तव्य
उद्वेजयितव्यः - उद्वेजयितव्या
तृच्
उद्वेजयिता - उद्वेजयित्री
ल्यप्
उद्वेज्य
क्तवतुँ
उद्वेजितवान् - उद्वेजितवती
क्त
उद्वेजितः - उद्वेजिता
शतृँ
उद्वेजयन् - उद्वेजयन्ती
शानच्
उद्वेजयमानः - उद्वेजयमाना
यत्
उद्वेज्यः - उद्वेज्या
अच्
उद्वेजः - उद्वेजा
युच्
उद्वेजना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः