कृदन्तरूपाणि - सु + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुविविजिषणम्
अनीयर्
सुविविजिषणीयः - सुविविजिषणीया
ण्वुल्
सुविविजिषकः - सुविविजिषिका
तुमुँन्
सुविविजिषितुम्
तव्य
सुविविजिषितव्यः - सुविविजिषितव्या
तृच्
सुविविजिषिता - सुविविजिषित्री
ल्यप्
सुविविजिष्य
क्तवतुँ
सुविविजिषितवान् - सुविविजिषितवती
क्त
सुविविजिषितः - सुविविजिषिता
शानच्
सुविविजिषमाणः - सुविविजिषमाणा
यत्
सुविविजिष्यः - सुविविजिष्या
अच्
सुविविजिषः - सुविविजिषा
घञ्
सुविविजिषः
सुविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः