कृदन्तरूपाणि - परि + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविविजिषणम्
अनीयर्
परिविविजिषणीयः - परिविविजिषणीया
ण्वुल्
परिविविजिषकः - परिविविजिषिका
तुमुँन्
परिविविजिषितुम्
तव्य
परिविविजिषितव्यः - परिविविजिषितव्या
तृच्
परिविविजिषिता - परिविविजिषित्री
ल्यप्
परिविविजिष्य
क्तवतुँ
परिविविजिषितवान् - परिविविजिषितवती
क्त
परिविविजिषितः - परिविविजिषिता
शानच्
परिविविजिषमाणः - परिविविजिषमाणा
यत्
परिविविजिष्यः - परिविविजिष्या
अच्
परिविविजिषः - परिविविजिषा
घञ्
परिविविजिषः
परिविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः