कृदन्तरूपाणि - अनु + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविविजिषणम्
अनीयर्
अनुविविजिषणीयः - अनुविविजिषणीया
ण्वुल्
अनुविविजिषकः - अनुविविजिषिका
तुमुँन्
अनुविविजिषितुम्
तव्य
अनुविविजिषितव्यः - अनुविविजिषितव्या
तृच्
अनुविविजिषिता - अनुविविजिषित्री
ल्यप्
अनुविविजिष्य
क्तवतुँ
अनुविविजिषितवान् - अनुविविजिषितवती
क्त
अनुविविजिषितः - अनुविविजिषिता
शानच्
अनुविविजिषमाणः - अनुविविजिषमाणा
यत्
अनुविविजिष्यः - अनुविविजिष्या
अच्
अनुविविजिषः - अनुविविजिषा
घञ्
अनुविविजिषः
अनुविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः