कृदन्तरूपाणि - प्र + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविविजिषणम्
अनीयर्
प्रविविजिषणीयः - प्रविविजिषणीया
ण्वुल्
प्रविविजिषकः - प्रविविजिषिका
तुमुँन्
प्रविविजिषितुम्
तव्य
प्रविविजिषितव्यः - प्रविविजिषितव्या
तृच्
प्रविविजिषिता - प्रविविजिषित्री
ल्यप्
प्रविविजिष्य
क्तवतुँ
प्रविविजिषितवान् - प्रविविजिषितवती
क्त
प्रविविजिषितः - प्रविविजिषिता
शानच्
प्रविविजिषमाणः - प्रविविजिषमाणा
यत्
प्रविविजिष्यः - प्रविविजिष्या
अच्
प्रविविजिषः - प्रविविजिषा
घञ्
प्रविविजिषः
प्रविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः