कृदन्तरूपाणि - अव + विज् + सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविविजिषणम्
अनीयर्
अवविविजिषणीयः - अवविविजिषणीया
ण्वुल्
अवविविजिषकः - अवविविजिषिका
तुमुँन्
अवविविजिषितुम्
तव्य
अवविविजिषितव्यः - अवविविजिषितव्या
तृच्
अवविविजिषिता - अवविविजिषित्री
ल्यप्
अवविविजिष्य
क्तवतुँ
अवविविजिषितवान् - अवविविजिषितवती
क्त
अवविविजिषितः - अवविविजिषिता
शानच्
अवविविजिषमाणः - अवविविजिषमाणा
यत्
अवविविजिष्यः - अवविविजिष्या
अच्
अवविविजिषः - अवविविजिषा
घञ्
अवविविजिषः
अवविविजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः